logo

|

Home >

Scripture >

scripture >

English-Script

Vishveshvara Neeraajanam

vishveshvara nIraajanam


Please send your corrections

vishveshvaranIraajanam

satyaM j~jaanaM shuddhaM poorNaM hRRUdi bhaataM, vande shambhuM shaantaM maayaaguNarahitam | 
saakShiroopaM tattvaM vidvadbhirgamyaM, vedairj~jeyaM nityaM gurubhaktairvedyam | 
aum hara hara hara mahaadeva ||1||  

devaan bhItaan dRuShTvaa yaH kRupayaaviShTo, viShapaanamapi kRUtvaa&sitakaNTho jaataH | 
tripuraM vimide yuddhe durbhedyaM sarvaistaM vande sarveshaM devairhRudi dhyaatam | 
aum hara hara hara mahaadeva ||2|| 

viGnavinaashanakartaa bhavataaM yastaataH poojyo niKilairdevairduritaM haratu naH |
skandaH putro balavaan taarakaasurahantaa svamaatre varadaataa brahmacharyam dhartaa |
aum hara hara hara mahaadeva ||3|| 

dashamuKabaaNaprabhRutayo bhaktaaste jaataaH, naahaM vaktuM shaktaH parigaNanaM kRutvaa | 
ye devaanaamaishvaryaM svaadhInaM chakruH teShaaM citraM vIryaM tava kRupayaa jaatam | 
aum hara hara hara mahaadeva ||4|| 

poojaaM kartuM viShNurnetraM tvayi samarpya, raajyaM kurute jagataaM trayaaNaaM tava dRuShTyaa | 
yatInaaM hRudaye sthitvaa kaamaM naashayitaa, ga~ggaadhara shiva sha~gkara girijaadhIshastvam |
aum hara hara hara mahaadeva ||5|| 

saMhartRu shivaroopamugraM tava dhyaatvaa bhItaa devaaHsarve bhaktiM tvayi chakruH | 
duHKaM dRuShTvaa jagati sharaNaM tvaaM yaamo devaanaamapi devaM mahaadevaM praNumaH | 
aum hara hara hara mahaadeva | 6|| 

tyaktvaa dharmaM brahmaa duhitaryaasaktaH, daNDaM praaptastvattaH panthaanaM nItaH | 
vidyopadeShTustvattaH sanakaadyaa bhaktaaH, upadeshaM shRuNvanti vairaagye saktaaH |
aum hara hara hara mahaadeva ||7|| 

praaNaante vai kaashyaaM muktiM sarvebhyo vedapuraaNaiH kathitaaM dadate nityaM yaH 
sarvaj~jaM tamanaadiM stauti yo bhaktyaa, arthaM kaamaM dharmaM mokShaM labhate saH | 
aum hara hara hara mahaadeva ||8|| 

ityacyutaanandagiriviracitaM vishveshvaranIraajanaM saMpoorNam ||

 

Related Content

চন্দ্রচূডালাষ্টকম - Chandrachoodaalaa Ashtakam

কল্কি কৃতম শিৱস্তোত্র - kalki kritam shivastotra

প্রদোষস্তোত্রম - Pradoshastotram

মেধাদক্ষিণামূর্তি সহস্রনামস্তোত্র - Medha Dakshinamurti Saha

দ্বাদশ জ্যোতির্লিঙ্গ স্তোত্রম্ - Dvadasha Jyothirlinga Stotr